Page:Annales du Musée Guimet, tome 1.djvu/102

La bibliothèque libre.
Cette page n’a pas encore été corrigée
90
LE DIX-SEPTIÈME CHAPITRE DU BHÂRATÎYA-NÂṬYA-ÇÂSTRA

Ubhayoh prîtijanano virucldhâbhinivishtayoh |
Arthasya sâdhakaç caiva vijneyo’ nuiiayobuclhaih ‖ 26 ‖
Ipsitârthaprasiddhyartliam kîrtyante yatra sûribhih |
Prayojanâny anekâni sa mâlety abhidhîyate ‖27 ‖
Hrshtaih prasannavadanair yat parasyânuvartanam |
Kriyate vâkyaceshtâbhis tad dâksliinyara iti smrtam ‖ 28 ‖
Yatra samkîrtayan dosham gunam artheiia darçayet |
Gunâtipâtâd dosliâd yâ garhanara iiâma tad bhavet ‖ 29 ‖
Arthântarasya kathane yatrânyo’ rthah pratîyate |
Vâkyam mâdhuryasamyuktam sârthâpattir udâhrtâ ‖ 30 ‖
Vâkyaih sâtiçayair yuktâ vâkyârthasya prasâdhakaili |
Lokaprasiddhair bahubhih prasiddliir iti kîrtitâ ‖ 31 ‖
Yatra kârodbhavair varnair âtmânam athavâ param |
Prcchate vâbliidhatte’ rtham sa prcchety abhisarnjûitâ ‖ 32 ‖
Drshtaçrutâaubhûtârthani kathanâdisamiidbliavara |
Sâdrçyakshobhajanitani sârûpyam iti samjûitam ‖ 33 ‖
Hrdayasthasya vâkyasya gûdhârthasya vibhâvakam |
Anyâpadeçair kathanara manoratham iti smrtam ‖ 34 ‖
Yad vâkyani pâdakuçalair upâyenâbliidhîyate |
Sadrçârtham viuishpâdya sa leça iti kîrtitah ‖ 35 ‖
Paradoshair vicitrârtbair yatrâtmâ parikîrtj’ate |
Adrshto’ nyo’ pi va kaç cit sa tu dosha iti smrtah ‖ 36 ‖
Loko gunâtiriktûnâm gunânâm yatra nâmalihih |
Ekali praçasyate tat tu vijûeyarn gunakîrtanam ‖ 37 ‖
Prastâvanaiva çeshârthah krtsno yatra pratîyate |
Vacaiiena vinîi yâ tu siddhili sa parikîrtitâ ‖ 38 ‖
Yat prasaiineiia manasâ pûjyam pûjayituni vacah |
Harshaprakâçanârtham tu sa priyoktir udâhrtâ ‖ 39 ‖

Etâni vai kâvyabhûshanâni shattrimçad uddeçanidarçanâni
Kâvyeshu sodâharanâni tadjûaili samyak prayojyâiii sadânurûpam

Upamâ rûpakam caiva dipakam yamakara tathâ |
Alarnkârâs tu vijiîeyâç catvâro nâtakâçrayâh ‖ 40 ‖