Aller au contenu

Page:La Vallée-Poussin - Bouddhisme, études et matériaux.djvu/126

La bibliothèque libre.
Le texte de cette page a été corrigé et est conforme au fac-similé.
— 112 —

pathā tan nagaram anupraviṣṭo nagaravaicitryaṃ vā. Mahāmatir āha : no bhagavan. Bhagavān āha : evam eva Mahāmate yan mayā taiś ca tathāgatair adhigatam, sthitaivaiṣā dharmatā, dharmasthititā dharmaniyāmatā tathatā bhūtatā satyatā, ata etasmāt kāraṇān Mahāmate mayedam uktam : yāṃ ca rātriṃ tathāgato ’bhisaṃbuddho yāṃ ca rātriṃ parinirvāsyati, atrāntara ekam apy akṣaram tathāgatena nodāhṛtaṃ na pravyāhariṣyate …

M Vyut. 94 … tathātā avitathatā ananyatathatā… dharmadhātuḥ dharmanyāmatā … aviparyāsatathatā… dharmasthititā, sthitaiva dharmadhātusthititā …

Śi. 14.18 : Bodhisattvo… sarvasyāṃ jātau pravrajaty utpādād va tathāgatānām anutpādād vā ’vaśyaṃ gṛhāvāsān niṣkrāmati …

Śi. 236.16 : Dharmā evotpadyamānā utpadyante … na punar atra kaś cid ātmabhāve sattvo … cyavate votpadyate va. Eṣā dharmāṇāṃ dharmatā.

Aṣṭasāhasrikā 273.21 : evam etad devaputrā utpādād vā tathāgatānām anutpādād vā tathaivaitāni lakṣaṇāni sthitāni. (… ākaśaṃ na kena cit sthāpitam, etc.).

Tat kasya hetoḥ ? yathaitāni hi sthitāni tathābhūtāni tathāgatenābhisambudhyākhyātāni. Tasmād devaputras tathāgatas tathāgata ity ucyate.

Notre Sūtra donne lieu à une fausse interprétation qui est signalée d’une part dans le Kathāvatthu, VI, 2, — les hérétiques étant les Pubbaseliyas et les Mahiṃsāsakas, — d’autre part dans l’Abhidharmakośabhāṣya, ad III, 27. La Vyākhyā met en cause les Mahīśāsakas. Voici une traduction approximative du Bhāśya d’après Mdo XLIII, 140.

Les disciples d’une autre école [, les Mahīśāsakas,] disent : « Le pratītyasamutpāda est asaṃskṛta, car il est dit : Qu’il y ait ou non apparition de Tathāgatas, cette nature des choses est stable ».

Ceci est vrai ou faux suivant l’intention. — Comment cela ? — Si l’intention est la suivante : « Qu’il y ait ou non apparition de Tathāgatas, c’est toujours en raison de l’avidyā, etc., que naissent les saṃskāras, etc., et non pas sans raison ou en raison d’autre chose : le pratītyasamutpāda est donc éternel », nous