Page:Regnaud - Le Chariot de terre cuite, v4.djvu/99

La bibliothèque libre.
Cette page a été validée par deux contributeurs.

91
NOTES SUR LE DIXIEME ACTE.

(69) Comm. yadi tava vadhyapâlî. Stenz. yadi tara vadhyaparypâyah.

(70) Comm. tena vaddhâvena vattâveneti (manque dans l’édition Stenz.) deçi kevalam bhâshâ vrddhimahotsavenety arthah ; mahotsavavrddhyâ iti yâvat.

(71) Comm. râjnah parivartah parivartanam ; anyo râjety arthah.

(72) Comm. lekham kiyatyah pâlikâs tava mama ca kiyatyah âsann âvâbhyam upabhuktâh vâ kâh h ity evam gananarûpam likhitadarçanarûpam ca vyavahâram ity arthah ; pûrvam iha ca bodhyam.

(73) Comm. Sur les juges, etc. prabhavatîti pravalânâm nyâyâdhîçânâm adhikaranikâdinâm purushânâm.

(74) Comm. Qui a fait que les bijoux sont tombés de la ceinture de Maitreya ; bhâgyadoshât vidhûshakakakshât suvarnâlamkâranipâtarûpât dûshitatvety anvayah.

(75) Comm. svargasthâ bhûmisthitâ vâ saiva vasantasenaiva.

(76) Comm. veçam ivetyâder hasyâspadam ity arthah.

(77) Comm. ko’pi patito’ pi utthishthate uthitah patanam ca vasasanapâtikâ çavasya punar asti (Stenz. ko’ pi utthitah patati ko’ pi patito’ py uttishthate uttishthatpatato vasanaparyâyah çavasya punar asti). vasanapâtikâ vastrapatanam vastram prasâritam ; yathâ nipatati punar utpatati ca tathâ çavo’ pi jivati kadâcit, kim punar jivamanushyah patitah punar uttishthate iti vâcyam iti bhâvah.

(78) Comm. ehi imam râjamârgam. Stenz. ehi ayam râjamârgah.

(79) Comm. pratipâlaya kshamasvety arthah.

(80) Comm. hî vismaye.

(81) Comm. C’est la déesse Durgâ. sahyah parvatah tatra vartamânâm durgâm devim prârthayate.

(82) Comm. gatajîvitâ punar âgatajivitâsmîty arthah ; atra jîvasthânîyah cârudattah.