Page:Annales du Musée Guimet, tome 2.djvu/97

La bibliothèque libre.
Cette page n’a pas encore été corrigée
81
LA MÉTRIQUE DE BHARATA

kàmasyâbliâsam subhruvaç câvabhâsam |
kànte candralekheva bhàsi |i 42 ||
Trtîyam antyam iiavanKim paficainam ca jadà guru |
Dvàdaçâksharako pàde tadà syât pramitâksharah || 43 || YatLâ
Smitahâsinî hy acapalâ([ja)rushâ
nibhi’tàpavâdavimukhî satatam |
Yadi kasya cid yuvatir asti sukham
pi’aniitàksharah sa hi puniàn jayati |1 44 ||
Yadà trikau jtau bhavatas tu (’ padc)
tathaiva cajràv avasàiiasamsthitau |
Tadâ hi vrttara jagatîpratislitliitam
vadanti vamçasthamatiha nàmatah || 45 1| Yathà
Na (tat) priyam yad bahudànavarjitâ
krtam priyam te parushâbhibhâshanaili 1
Tathâ ca paçyâiiiy ahani adya vikramam
dhruvâ ha varaçasthamatih karishyati || 46 1|
Caturtham antyam daçamam soptamam ca yadà guru |
Bhavati jàgate pàde tadà syàd dharinaplutali || 47 || Yathà
Parushavàkyakaràbhihatà tvayà
bhayavilokanavàganirikshanà |
Paratanupratatapkitasarpanair
anukaroti gatair harinaphxtam [| 48 1|
Saptamam iiavamam càutyam upàntyam ca yadà guru |
Dvàdaçaksharake pàde kâmadatteti sa smrtâ || 49 1| Yathà
Karajopadavidùshltà yathà tvani
sudati daçauavikshatàdharà ca |
Gatir api caranâvalaguamandâ
tvani asi mrgasamàkshi kàiuadaltà ||50i|
Adyain caturthani daçamam saptamani ca yadà laghu |
Dvàdaçaksharake pàde aprameyâ tathà hi sa ||51|1 (Yathà)
Na te kà cid auyâ samâ drçyate strî
gunair va dvitîyà trtîyàpi vàsiniu |
Mamcyam matir lokaiii àlokya sarvaiii