Page:Burnouf - Lotus de la bonne loi.djvu/439

La bibliothèque libre.
Le texte de cette page a été corrigé et est conforme au fac-similé.
418
NOTES.

CHAPITRE XXI.

f. 208 b.Des formules magiques.] Quoique ce passage ait trait à une des superstitions les plus misérables du Buddhisme du Nord, c’est-à-dire à cette croyance, que certaines paroles ou formules nommées Dhâraṇîs ont une efficacité surnaturelle, et qu’à ce titre on puisse regarder comme à peu près perdu le temps qu’on donnerait à ces formules, j’ai cru cependant nécessaire de rapporter ici les variantes qu’offrent les manuscrits qui sont à ma disposition : le relevé de ces variantes peut être utile plus tard aux savants qui viendraient à rencontrer nos formules chez des peuples Buddhistes étrangers à l’Inde, lesquels se seraient contentés de les transcrire, et auraient pu quelquefois les altérer. Je commence par la version tibétaine qui a reproduit la formule du fol. 208 b.

अन्ये । मन्ये । मने । ममने । चित्ते चिरते । षमे षमेयितावि । षान्ते । मुत्के । मुत्कतमे समे । अविषमे समसमे । जये । काये अकाये । अक्षिणो । षान्ते । षमिते धरणि । आलोकभामे । प्र्त्यवेक्ष?णि । विविर अभ्यन्त । रनिविष्टे । अभ्यन्तरनिविष्टे अभ्यन्तपारिशुडि । उत्कुले । मुत्कुले । अरटे । मरटे । प्रुकाक्षी असमसमे । बुडविलोकिते । अर्मपरीक्षिते । सङ्घनिर्घाषणी । निर्घोषणी । भयाभय । षोधनी मन्त्रमन्त्र । कायते रुतकौशिले । अक्षये अक्षवरहायाविलि । अमन्यनताया ॥

Voici maintenant la version du manuscrit de Londres :

अन्ये मन्ये । अरौ परौ अमरे ममरे चित्ते चरिते । समे समिता विशान्ते । मुत्के मुत्कतये । समे अविसमे समसमे । जये क्षये अक्षये अक्षीणे शान्ते समिते धारणी आलोकभाषे प्रत्यवेक्षणि निधिरचिचिर अभ्यन्तरपिविष्टे अभ्यन्तरापारिशुडि अष्कले । मुकुले अरडे परदे सुकाक्षि असमसमे बुडविलोकिते धर्मपरिक्षिते संघनिर्घसनिनिर्घाषणी भयाभयविशोधनिमन्त्रे मन्त्राक्षयते रतकौशिल्ये अक्षेये अक्षेयवनताये ववकुलवलोतवलोक अमन्यनेताये ॥

Voici la leçon de celui des manuscrits de M. Hodgson qui est transcrit en caractères népalais, f. 168 b.

अन्ये मन्ये । अनौ पनौ । अमने ममने । चित्ते चरिते । समे समिता विशान्ते । मुत्क मुत्कये । समे अविसमे समसमे । जये क्षये अक्षये । अक्षीणे । शान्ते समिते । धारणी आलोकभाषे प्रत्यवेक्षणि । निधि रुचि चिरु अभ्यन्तरपरिशुडि उकुले । मुकुले । अरडे परडे । मुकाक्षि । असमसमे बुडविलोकिते धर्मपरीक्षिते संघनिसंघसनि निर्घाषणि भयाभयविशोधरि मन्त्रक्षयते रुतकौशल्ये अक्षये अक्षये अक्षयवनताये वक्कुलवलात् अमन्यरताये स्वाहा ॥

Le second manuscrit de M. Hodgson, celui qui est transcrit en caractères dêvanâgaris, est tellement semblable au précédent, qu’il suffira d’indiquer le petit nombre de points par où il en diffère. Au lieu de चित्ते, ce manuscrit lit चित्त, et au lieu de अक्षीणे, अक्षीण. La leçon