Aller au contenu

Page:Journal asiatique, série 10, tome 18.djvu/635

La bibliothèque libre.
Le texte de cette page a été corrigé et est conforme au fac-similé.
625
FRAGMENTS DU VINAYA SANSKRIT.

vrājayitavyaḥ [no](4)pasampādayitavyaḥ pravrajit(o)pasaṃpanno nāçayitavyaḥ tat kasmâddhetor anabhirūḍhadharmā bhikṣuṇīdūṣakaḥ asmiṃ dharmavinaye ǁ buddho bhaga[vāṃ (5) çrāva]styāṃ vi[ha]rati sma çrāvastyā(m anya)taro gṛhapati prativasati āḍhyo [mahâdha]no mahābhogaḥ prabhūtasvāpateyaḥ pra(bhūta)vittopakaraṇ[aḥ] (6) ........................... parijanaḥ ..........