Page:La Vallée-Poussin - Bouddhisme, études et matériaux.djvu/124

La bibliothèque libre.
Cette page n’a pas encore été corrigée
— 110 —

aṅkuro dhātunāṃ saṇṇāṃ samavāyāj jāyate. … ; hetūpanibandhanasya ca samgrāhakaṃ sūtram : utpādād …

Tantravārttika (BSS. 163) : Sākyādayo ’pi hy evaṃ vadanty eva yathotpādād vā tathāgatānām anutpādād va sthitaiveyaṃ dharmanityateti

tataś ca vedavan nityās te ’pi ced āgamā matāḥ…

(dharma est compris dans le sens de āgama, et le texte bouddhique est altéré par Kumārila : nityata pour niyāmakatā, niyāmata) ?


ii : Sources bouddhiques.

A. idaṃpratiyayatāphalam

Saṃ. ii, 25 idappaccayatā (cité ci-dessous).

Vibhaṅga, 340 … (croire à la survie et à la non survie du Tathāgata) … iti bhavadiṭṭhisannissitā vā sattā honti vibhavadiṭṭhisannissitā vā, ete vā pana ubho anto anupagamma idappaccayatā-paticcasamuppannesu dhammesu anulomikā khauti patiladdhā hoti, yathābhūtaṃ vā ñaṇam …

Vibhanga 362 … dukkhe aññāṇam … idappaccayatā-paticcasamuppannesu dhammesu aññāṇam … ayaṃ vuccati mobo.

Mhv. iii, 314, 4 … durdṛśam idaṃ sthānaṃ yad idaṃhetu[r] idampratyayaḥ pratītyasamutpādaḥ …

Bca. ix, 73 (474.15) Uktaṃ caitad bhagavatā [Paramārthaśūnyatāyāṃ] iti hi bhikṣavo ’sti karma, asti phalaṃ, kārakas tu nopalabbyate ya imān skandhān vijahāty anyāṃś ca skandhān upādatte, anyatra dbarmasaṃketāt. Atrāyaṃ dharmasaṃketo yad asmin sati idaṃ bhavati, asyotpādād idam utpadyata iti. etena bhagavatedaṃpratyayatāmātralakṣaṇah kāryakāranabhāvo ’pi darśita eva.

Bca. ix, 4 (242.7) Tathābhūteṣv api [= māyādisvabhāveṣu dharmesu] tatredaṃpratyatāniyamasya vidyamānatvan na hetuphalabhāvasya nirodhaḥ.

Bhāvaviveka cité Madh. 7.7 : Asmin sati … idam utpadyata itīdaṃpratyayatārthaḥ samutpādārtha iti. Candrakīrti ne l’admet pas : pratītyasamutpādaśabdayoḥ pratyekam arthānabhidhānāt.