Page:La Vallée-Poussin - Bouddhisme, études et matériaux.djvu/140

La bibliothèque libre.
Cette page n’a pas encore été corrigée
— 126 —

yuktâ ’vidyâ svasati prasvasati vitarkayati sthûlam grhnâti vicârayati sUksmani grhuâti ’ anurakto bhavati dvisto mugdhas ca / tasraâd vijnâiiani bhavati satprakârani caksurvijfiâuam srotra° ghrâua" jihvâ "kâya" mauovijnânain ca / ebliir yuktâ ’vidyâ pasyati srnoti jighi’ati bhaksati sprsati vikalpayati / tasmân Dâmarûpara / nâma catvâro vedauâdayah l’ûpani rûpam eveti dvâbhyâin abhisainksipya visundhitvâ ( ?) uâmarûpam ity uktam 1 upâdânapailcaskandharûpenâvidyâ pariuamatïty arthah / tatra vedanâ trividhâ duhkhâ sukhâduhkhâsukliâ ceti / sainjiiâ vastuuah svarûpagrahanâutarâbliilâsali ’ saipskârâh sâmâuyavisesâvasthâgâhinah ( ?) / cittacaittavijùâuâni piïrvoktâny eva / rûpaiu catiirbhûtâtmakam / prthvï gurutvani kakkbatatvam / âpo dravatvam abhisyanditatvain / teja usmatvain paripacanatvam / vâyur âkiuicauapa’asâranalaghusamudïranatvaiu / tasmât sad âyatanâni caksuhsrotraghrânajihvâkâyanianâinsi ’ ebbir yuktâ pûrvavat pasyatltyâdi ’ tasmât sparsah rûpasabdagaudharasasparsadharmadhâtusamâpattaye tatas trsiiâ sukhâbhilâsah ’ tata upâdâuam / tatah prâpakaui karma ’ tato bhavo garbhapravesah tato jâtih prakatîkaranâbhiuispattih upâdânapaùcaskandhalâbhali , tato jarâ purâtauïbhâvah / niaranain cittacaittauirodbah tato jarâiuaraiiacittam yeaa sokâkulo bhavati / muktir maya ua pravesiteti paridevati ’ vyâdhyâdyupadravat :is ca duhkhî Ijhavati tad eva puuah puiiar mauasi niyojaiiâd dauriuanasyï bhavati ’ durmanâ api keuâpy upadravata upâyâs^ï bhavati //

ayam arthah / avidyadisadâyatanaparyautenâutarâbhavasattva ekatraiva sthitas trailokyaiu pasyan pasyati strîpurusâvanuraktau / tato ’tïtajâtikrtakarmauâ prerito yajjâtâv utpaniio bliavisyati tajjâtistrïpurusau ratau drstvâtîva tasya tayoh si)arsa utpadyat(,’ / tatra yadi puruso bhavisyati tadâtmânani purusâkâraiii pasyati / bhâviraâtari paramâuurâgo bhavati bhâvipitari ca mahâvadvistah ( ?) ’ râgadvesau ca sukliaduhkhavedane i tatah kenâkârenânavâ sârdhani ratim karomîti ciutayann aduhkhâsukhavedanatayâ vyâmugdho bhavati ’ tatah pûrvakarmavâtaprerito maliâtrsnayâ etârn rainâmîti krtvâ kasteua ko hi puruso marna striyam kâmayatîti krtvâ tâi’âsaiidvranianavad bhâvipitrsiromârgena pravisya tasya sukrâdhisthitaiu cittam adhisthâya bhâvimâtaram