Page:La Vallée-Poussin - Bouddhisme, études et matériaux.djvu/98

La bibliothèque libre.
Cette page n’a pas encore été corrigée
— 84 —

tyasamiitpâdasj’a catvâry angâni sanigbâtakriyâyai lietutvena pravartante (1). Katamâni catvâri ? yad utâvidyâ trsnâ karma vijfiâuam ca (2).

Tatra (3) vijñânam bîjasvabhâvatvena hetuh (4), kanua ksetrasvabhâvatvena betuh, avidyâ trsnâ ca klesasval)bâvatveiia hetuh : tatra (5) karinaklt^sâ (6) vijùânabïjani sanijauayaiiti ; tatra karma vijùâuabïjasya ksetrakâryain karoti, trsnâ vijùânabîjani siiebayati, avidyâ vijùânabîjani avakirati. Asatâni esâin pratyayâuâm vijûânabïjasyâbbinirrttir na bbavati.

Tatra karmano [’pi] naivaṃ bhavaty : ahaṃ vijñânabîjasya ksetrakâryam karomîti ; trsnâyâ api uaivani bhavaty : ahara Tijnânal)îjam snebayâmïti ; avidyâyâ api uaivani bhavaty : aham vijnânabîjam avakirâmîti ; vijùâuabïjasyâpi naivam bhavaty : aham ebhih pratyayair jauitam iti.

Api (6) tu vijñâuabijain karinakseti-apratisthitani trsnâsnehâbhisyanditam avidyâvakïrnam (7) virohati, tatra tatropapattj âyatauapratisaïudhau niâtuh kuksau uâraarûpânkuraiu abhiuirvartayati. Sa ca uâuiariîpâi"ikui-o na svayainkrto, ua parakrto, iiobhayakṛto, uesvarakṛto (8), na kâlapariuâniito, na prakṛti-

(1) Voir p. 41.

(2) Comp. Aṅg. i, 223 : iti kho Ananda Icammam khettam vifiùrinam bîjam tanhâ sineho avijjânïvai’anânani sattânaiii tanhâsaiiiyojanânam hïnâya dliâtuyâ viiinânan_i patitthitain. evam ûyatini punabbhavâbhinibbatti lioti. evam kho Ânanda bhavo hotîti.

(3) Bca. 480.13 ; Si. 224.5 ; Madh. 566.9.

(4) = rgyu byed-do.

(5) tatra dans le seul Mdo xvi.

(6) Bca, Śi. api tu ; Madh. atha ca.

(7) Bca. avidyâvakïrnam virohati. nâmariipânkurasyribhiuirvrttir bhavati ; mais la version tibétaine de Bca. confirme les lectures de Si. : °avakïrnam tatra tatropapattyàyatanapratisamdhau mâtuh kuksau virohati. nâmarûpa" (Bendall lit, à tort, utpattyâyatanasamdhau).

Madh. avidyâyâ svavakïrnam vibhajyamânaiii tatra tatropapattyâyatane mâtub kuksau nâmarijpânkuram abhinirvartayati.

svavahïnita est confirmé par le tibétain de Madh. legs par btab pa las ; mais vibhajyamâna n’est qu’une glose de svavakïrna, et le tibétain suppose virohati = skye ba na.

(8) Sic Madh, et Kandjour ; °nirmito de Si. Bca. et Stein est peut-être préférable.