Page:Regnaud - Le Chariot de terre cuite, v4.djvu/101

La bibliothèque libre.
Cette page a été validée par deux contributeurs.

93
NOTES SUR LE DIXIEME ACTE.

(101) Comm. vasudhâyâh âdhirâjvam svâmyam yasminn îdrçam sampûrnam çatrurâjyam çatroh pâlakasya râjnah râjyam akhandâjnâvishayo hi râjyam iti lakshanalakshitam râjyam ity arthah prâptam kim iva çatrurâjyam balâreh (Stenz. surâreh) indrasya râjyam iva endram padam ivety arthah ; ayam upamânavâkyârthah upameye ripurâjye viçeshanam iti jneyam ajvaih.

(102) Comm. tena cârudattenety arthah. bhavatv iti antarasamvâde ity uktam.

(103) Comm. ayam ârambhah râjnah pâlakasya hananarûpah udyogah api nâma saphalah syâd iti sambhâvanâ.

(104) Comm. jâlmo samîkshyakâri syât ; avicâryakârinah jalmâh.

(105) Comm. Aryaka : asmatsvâminah âryakasya nûtanamarhârâjasyety arthah.

(106) Comm. kenopâyena uttîrnam tatrâha nâveva priyatamayeti vasantasenayety arthah.

(107) Comm. ârjavam rjutvam saralatâ sâceyam savinayâ svacchetyâdi nânârûpâ bodhyâ.

(108) Comm. Voler de l’or est un péché capital d’après les livres sacrés : svarnasteyasya çâstroktamahâpâtakatvâd âha krtamahâpâpa iti.

(109) Comm. bhutapûrvavrttântam uktvâ sâmpratavrttântam âha anyac cetyâdinâ. — yajnavâtah yajnasthânam idam câparicchinnajanasammardena pramâdasthânam tatra ca çastrâghâtahananâdeh sambhâvanâpinety (?) âçayenâha yajnavâtasthah iti. — Il y a jeu de mots dans le rapprochement intentionnel d’âryakena et d’âryavrttena.

(110) Comm. Chârudatta n’est pas suffisamment éclairé et Çarvilaka continue de lui expliquer ce qui s’est passé : çarvilakena evam ukte’ pi na samyagbuddham cârudatteneti punah spashtayati tvadyânam iti. — yah âryakah.