Page:Regnaud - Matériaux pour servir à l’histoire de la philosophie de l’Inde, t2.djvu/54

La bibliothèque libre.
Le texte de cette page a été corrigé et est conforme au fac-similé.
— 44 —

paraît en être la première ébauche[1] et dans lequel la parole (vâc) et le souffle vital par excellence (prâṇa), sont célébrés comme étant les principaux instruments de la récitation de l’Udgîtha.

1. 3. 1. Dvayâ ha prâjâpatyâ devâç câsurâç ca. tataḥ kânîyasâ eva devâ jyâyasâ asurâḥ. ya eshu okeshv aspardhanta te ha devâ ucur hantâsurân yajña udgîthenâtyayâmeti.

— 2. Te ha vâcam ûcus tvaṃ na udgâyeti tatheti tebhyo vâg udagâyat. yo vâci bhogas taṃ devebhya âgâyat yat kalyâṇaṃ vadati tad âtmane. te vidur anena vai na udgâtrâtyeshyantîti tam abhidrutya pâpmanâvidhyant sa yaḥ sa pâpmâ yad evedam apratirûpaṃ vadati sa eva sa pâpmâ.

— 3. Atha ha prâṇam ûcus tvaṃ na udgâyeti tatheti tebhyaḥ prâna udagâyad yaḥ prâṇe bhogas taṃ devebhya âgâyat yat kalyâṇaṃ jighrati tad âtmane. te vidur anena vai na udgâtrâtyeshyantîti tam abhidrutya pâpmanâvidhyant sa yaḥ sa pâpmâ yad evedam apratirûpaṃ jighrati sa eva sa pâpmâ.

— 4. Atha ha cakshur ûcus tvaṃ na udgâyeti tatheti tebhyaç cakshur udagâyad. yaç cakshushi bhogas taṃ devebhya âgâyad yat kalyâṇaṃ çṛṇoti tad âtmane. te vidur anena vai na udgâtrâtyeshyantîti tam abhidrutya pâpmanâvidhyant sa yaḥ sa pâpmâ yad evedam apratirûpaṃ çṛṇoti sa eva sa pâpmâ.

— 5. Atha ha çrotram ûcus tvam na udgâyeti tatheti tebhyah çrotram udagâyad yah çrotre bhogas tam devebhya âgâyad yat kalyâṇaṃ çṛṇoti tad âtmane. te vidur anena vai na udgâtrâtyeshyantîti tam abhidrutya pâpmanâvidhyant sa yaḥ sa pâpmâ yad evedam apratirûpaṃ çṛṇoti sa eva sa pâpmâ.

— 6. Atha ha mana ucus tvaṃ naudgâyeti tatheti tebhyo mana udagâyad yo manasi bhogas tam devebhya âgâyad yat kalyâṇaṃ saṃkalpayati tad âtmane. te vidur anena vai na udgâtrâtyeshyantîti tad abhidrutya pâpmanâvidhyant sa yaḥ sa pâpmâ yad evedam apratirûpaṃ saṃkalpayati sa eva sa pâpmaivam u khalv etâ devatâḥ pâpmabhir upûsṛjann evam enâḥ pâpmanâvidhyan.

— 7. Atha hemam âsanyaṃ prâṇam ûcus tvaṃ na udgâyeti tatheti tebhya esha prâṇa udagâyat te vidur anena vai na udgâtrâtyeshantîti tam abhidrutya pâpmanâvidhyant

  1. On peut y voir aussi une théorie sur l’origine du mal.