Page:Annales du Musée Guimet, tome 2.djvu/100

La bibliothèque libre.
Cette page n’a pas encore été corrigée
84
ANNALES DU MUSÉE GUIMET

tatbâ shadbhiç càute yatir api ca varnair jadà. syàt 1
Tad apj ashtau (iiityam) samanugatam evoktam anvaih
praj’ogajiïair vrttam pravaralalitam nâmatas tu || 73 i| Yathâ
Nakhàlîdham gâtram daçananihatam caushthagandara
çirah pushpair miçrara pravilulitakoçàlalcàntain
Gatir manda caivam vadanam api sàndràntanetram
aho çlàglijain vrttam pravaralalitam kàmavesham || 74 1|
Gaturbhis tasyaiva pi’avaralau(ta)sya trikaganair
yadà bhlau gaç cânte bhavati carane’ tyasLtigadite |
Yadâ sbadbbiç chedo bhavati yatimargena vihitas
tadâ vrtte vaishà khalu çikharini uâma gadità |i 75 1| Yathà
Mahâiiadyà bhoge puliuam iva te bhàti jaghanam
tatbâsyam netrâbhyâra bbramarasaliitam pankajam iva |
Tanusparçaç câyara (bhavati) sukuraàro na parushah
staiiàbhyàm tiu’igàbhyàm çikharinîiiibhà bhùsi dayite ||76||
Yadi hi carane nsau nirau slau gah kramâd viuiveçitâ
yadi khalu yatili shadbUir varnais tathà daçabhih punah |
Yadi ca vihitam syà latyashtiiirayogasulvhàçrayara
vrshablialalitara vrttam jnej-am tadà bariniti va il 77 1| Yathâ
Jalaninadam orutvà garjara niadoccayadarpito
vilikhati mahîm darpâc chriigair mrgali (pratinâdayan) |
Sa yuvativrto goshthâd goshtham praj-àti ca uirbhayo
vrshabhalalitam citram vrttam karoti ca çàdvale || 78 1|
Mbhau ntau ca syuo caranaracitau tgau ca (gaç ca pratishtliâ)
cliedaç ceshto yadi ca daçabhih syât tathàdyaiç caturbliih 1
Atyashtau ca pratiniyamità varnatah spashtarùpà
yà vijneyà dvijamuniganaili çrîdharà nàmataç ca ||79|| (Yathà)
Snânaiç cùrnaih sidvhasurabhibhir gandhalopaili sudhùpaih
pushpaiç cânyaih çirasi racitair vastrayogaie ca tais taih |
Nànàratnaili karakakhacitair uiigasambhogasamsthair
vyaktà kànte karaalanilayà çrîdharà tvam vibhàsi || 80 1|
Adyam caturtham sliashthatn ca daçamam naidhanaru guru |
Tad vamçapaltrapatitam daçabhih saptabhir yatih II 81 II Yathà
Esha gajo’driruastakatate kalabhaparivptali