Aller au contenu

Page:Annales du Musée Guimet, tome 2.djvu/102

La bibliothèque libre.
Cette page n’a pas encore été corrigée
86
ANNALES DU MUSÉE GUIMET

vijnejam vrttajàtau kavivaradayitam sragdharam uàuiatas tu || 91 1| Yathâ
Lûtâçokâraviudaih kuravakutilakaih karnikâraih çirîshaih
pumnàgaih pârijâtaih svakulakuravakaili kimçukaih sâtimuktaih |
Etair liâiiàprakàrair adliiliasurabhibhir viprakîrnaiç ca tais tair
vâsantaih pushpavrndair naravaravasudhâ sragdharevâdya bhâti || 92 H
Bhrau carane yadâ viniyatau trLkau krainavaçât tathâkrtividhau
nrau ca tatah param ca niyatau tathàutaram api " punah |
Syâc ca daçasthavarnaviratih (sadaiva tu) samartham eva racitam
bhadrakavrttam eva khalu " kuçalaih smrtau (ca) gaditam || 93 1| Yatbâ
Udyatam ekabastacaranam dvitîyakararecakani salalitam
vamçainrdansavâdvamadburam vicitrakaranânvitam babuvidham |
gair vidagdbagc
Madrakavrttaui eva subbagair vidagdbagatibbih ’ " salilatair
iiitya(suvidrutâ)kulapadara varoru lalitakriyam saïuabhavat || 94 ||
Yadi ca naliârasanijnaliaganab pade viracitas tathaiva ca lagau
yadi ca jabhau jabbâv api jabhau kramena ua khalûktam anyad aparani |
Yadi ca samàçritam bi viki’tim yatiç ca daçabbis tatbaikasabitais
tad ilia sukîrtitam kaviganair viçuddbiparîtais tataç ca lalitam || 95 1|
Ratbabayanâgayaudbapurusbaih sasâkulani alain(krtain’) samuditara
çaraçaktikuntaparigbàsiyasbtivivrtaia ca saniprabaranani |
abhivîksbya samyugamnkhe sainîpsitagunam tvayâ ca lalitam || 96 1|
Yadi kbahi caranastliitau nau trikau
shat tu râkhyâh stbitàs taih param syât kramâd
bhavati yadi yatis tatbâ saiitabliib
saptabbiç câksharaih sadbbir uktàksharà |
Satatain upanivisbtadebâ tatbà
saniskt’tau ssùriljbih sarayatà divyato
ata iba paribbàsbità çàstravidbhis
tv iyam megbamàlàtba va (dandikà || 97 || Yatbâ
Pavanabalasamâbatâ tivrauàdà
balàkàvaliiiicklialàçobliità
ksbitidliarasad !’ça(tva)rûpà
maliàiiiladbfiruaùjanàbbâmbugarbbopaïuà |
Surapatidbaïuii’ujjvalà