Page:Annales du Musée Guimet, tome 2.djvu/103

La bibliothèque libre.
Cette page n’a pas encore été corrigée
87
LA MÉTRIQUE DE BHARATA

bandhali.ashjàtatidyotasaunâ ’ ' ojjvalà
gaganatalavisârini pràvrdadbhyonnatâ
meghamàlàdhikain çobhate || 98 ll
Bhiuau yadi pâde sbhàv api ceshtâv
abhikrtir iha khalu biidhajanavihitâ
nâç ca samudràh syur Tinivishtà
yadi ca khalu gurur iha uidhanagamitah |
Paùcabhir àdau ced yatir ishtà
puuar api yatir iha yadi khalu daçabhili
krauncapadeyam vrttavidhàne
suraganapitrganamuuibhir abhihità || 99 ll Yathâ
Yà kapilàkshi piiigalakeçî kaliruclr
anudiiiam anunayakathiuà
dîrghataràbhih sthùlaçirabhili
parivrtavapur atiçayakutilagatih |
Ayatajaùghâ nimnakapolà
laghutarakucayugaparigatahrdaj’à
sa parihàrjâ krauilcapadâ stri
dhruvaui iha iiiravadhi sukhaiu abhilashatà || 100 1|
Yasmiu (mau tuau nau rsau) uityam prati caranam
atha ca (tu iagau trikau) hy anupûrvaçah
shadvimçàyâm etasyâin sa yadi khalu yatibhir
abhihità caturbhir athàshtabhih |
" - - - - ^g^jj bhavati
nianujadayitam samâçritara utkrtau
namnâ vrttam loke khyàtam
Kavivadanavikasanaparam bhujangavijnnbhitam ji loi || Yathâ
Rûpopetàna devaih pushtam samadagajavilasitagatim
uiriksliya ’ ' " ’
pràptàia drashtuiii bahuvadananavanasahitaiji
tirahki’tavàn harah |
Dirghaui uiçvasyàntargùdham
stauavadanajaghanakalitàni uirikshya tathà puuali
pushtam n^-astain deveudrcna " "