Page:Annales du Musée Guimet, tome 2.djvu/85

La bibliothèque libre.
Le texte de cette page a été corrigé et est conforme au fac-similé.


NÂTYA-ÇÂSTRA


QUINZIÈME CHAPITRE

INTITULÉ CHANDOVIDHÂNA
— PARTIE FINALE —

......................
Kâraṇaç caiva mandraç ca madhyamas trividhaḥ svaraḥ |
Dhruvaṃ vidhânenaivâsya saṃpravakshyâmi lakshaṇaṃ ‖ 1 ‖
Vidhiḥ kâlakṛtaç caiva tathaivârdhakṛto bhavet |
Vṛttam ardhasamaṃ caiva vishamaṃ samam eva ca ‖ 2 ‖
Chandaso yasya pâdaḥ syâd dhîno vâdhika eva ca |
Vṛttaṃ nivṛd iti proktaṃ bhurik ceti dvijottamâḥ ‖ 3 ‖
Aksharâbhyâṃ sadâ dvâbhyâm adhikaṃ hînam eva vâ |
(Yac) chando nâmato jñeyaṃ svarâḍ api virâḍ api ‖ 4 ‖
Chandasâṃ tu bhaved eshâṃ bhedo naikavidhaḥ pṛthak
Asaṃkhyaparimâṇâni vṛttâny âhur atho budhâḥ ‖ 5 ‖
Gâyatrîprabhṛtis tv eshâṃ pramâṇaṃ sa vidhîyate |
Prayogajâni sarvâṇi prâyas tâni bhavanti hi ‖ 6 ‖
Vṛttânâṃ hi catuḥshashtir gâyatrî parikîrtitâ |