Page:Annales du Musée Guimet, tome 2.djvu/86

La bibliothèque libre.
Le texte de cette page a été corrigé et est conforme au fac-similé.
70
ANNALES DU MUSÉE GUIMET

Çataṃ viṃçatir ashṭau ca vṛttāny ushṇig athocyate ‖ 7 ‖
Shaṭpañcāçac chatadve ca vṛttānām apy anushṭubhah |
Çatāni paña vṛttānām bṛhatyā dvādaçaiva tu ‖ 8 ‖
Paṅkteḥ sahasraṃ vṛttānāṃ caturviṃçatir eva ca |
Trishṭubho dvisahasre ca catvāriṃçat tathāshṭa ca ‖ 9 ‖
Sahasrāṇy atha catvāri navatiç ca shaḍuttarā |
Jagatyāḥ samapādānāṃ vṛttānām iha sarvaçaḥ ‖ 10 ‖
Çatam ashṭau sahasrāṇi dvyadhikā navatiḥ punaḥ |
Jagatyām atipūrvāyāṃ vṛttānām parimāṇatah ‖ 11 ‖
Çatāni triṇy açitiç ca sahasrāṇy atha shoḍaça |
Vṛttāni caiva çatvāri çakvaryāh parisaṃkhyayā ‖ 12 ‖
Dvātriṃçac ca sahasrāṇi sapta caiva catāni ca |
Ashṭāsbashṭiç ca vṛttāni hy āçrayanty atiçakvarîṃ ‖ 13 ‖
Pañcashashṭiḥ sahasrāṇi sahasrārdhaṃ ca saṃkhyayā |
Shaṭtrimçac caiva vṛttānāṃ ashṭau nigaditāni ca ‖ 14 ‖
Ekatrimcat sahasrāṇi vṛttānām ca dvisaptatiḥ |
Tathā çatasahasraṃ ca chandasy atyashṭisaṃjñite ‖ 15 ‖
Dhṛtyām api hi piṇḍena vṛttam ākalitaṃ mayā |
Tathā çatasahasre dve çatam ekam tathaiva ca ‖ 16 ‖
Dvishashṭiç ca sahasrāṇi catvāriṃcac ca yogataḥ |
Catvāri caiva vṛttāni parisaṃkhyāni yāni tu ‖ 17 ‖
Atidhṛtyāṃ sahasrāṇi caturviṃçatir eva ca |
Tathā çatasahasrāṇi pañcavṛtam çatadvayaṃ ‖ 18 ‖
Ashṭāçîtiç ca vṛttāṇi vṛttajñaiḥ kathitāni ca |
Kṛtau çatasahasrāṇi daça proktāni saṃkhyayā ‖ 19 ‖
Catvāriṃçat tathāshṭan ca sahasrāṇi çatāni ca |
Panca shaṭsaptatiç caiva vṛttānāṃ parimāṇataḥ ‖ 20 ‖
Tathā çatasahasrāṇāṃ prakṛtau viṃçatir bhavet |
Sapta vai gaditaṃ hy atra navatiç caiva saṃkhyayā ‖ 21 ‖
Sahasrāṇi çataṃ caiva dvipancāçat tathaiva ca |
Vṛttāni parimāṇena vṛttajñair gaditāni tu ‖ 22 ‖
Catvāriṃçat tathaikaṃ ca lakshāṇām atha saṃkhyayā |
Vijñeyam ca sahasrāṇāṃ navatiç caturutarā ‖ 23 ‖
Çatatrayaṃ samākhyātam āk=rtyāṃ caturttaraṃ |