Aller au contenu

Page:Annales du Musée Guimet, tome 2.djvu/88

La bibliothèque libre.
Cette page n’a pas encore été corrigée
72
ANNALES DU MUSÉE GUIMET

Divyo divyetaraç caiva divjamânusha eva ca ll 41 1|
Gàyatry ushnig anushtiip ca brhatî paiiktir eva ca 1
Trishtup ca jagati caiva divvo yah pratbamo ganah || 42 1|
Tathâtijagatî caiva oakvarî câtiçakvarî |
Ashtir atyashtir api ca dhrtiç càtidhrtir ganah || 43 1|
Krtiç ca prakrtiç caivàpy âkrtir vikrtis tathâ |
Samkrtyabhikrtiç caiva utkrtir divyamàuushah || 44 ||
Gàyatri dvau trikau jiieyâv ushnik caivàdliikàksharau |
iVnushtub dvyadhikà ,caiva brhati tu trikàs trayah || 45 1|
Ekaksbarâdbikâ panktis trisbtub (hi) dvj-adhikàksharâ |
Gatus trikàh tu jagati saikàtijagati punah ||46||
Çakvari dvyadliikà caiva trikàh paûcâtiçakvari |
Ekâdhikùksharàshtiç ca dvyadhikàtyasbtir ucyate || 47 ||
Sbat trikâs tu dhrtih proktâ saikâ càtidhrtis tathâ |
Krtiç ca dvyadhikà proktà prakrtih sapta vai trikàh || 48 |1
Àkrtir (api ca saikâ) dvyadhikà vikrtis tathâ |
Ashta trikàh samkrtih syât saikâ câbliikrtih puiiah || 49 1|
Utkrtir dvyadhikà caiva vijneyâ gîuialàbhatali |
Ata ûrdhvam (tu) pâdànàm (màtrà)vrttàçrità ganàh |1 50 1|
Evam tu chandasàm eshâm prastàravidhisamçrayam |
Lalishanain sampravaksh^’àmi nashtoddishtaqi tathaiva ca || 51
Prastàro’ ksharanirdishtah samâtroktas tathaiva ca |
Dvlkau glàv iti varnauktau maudrâv ity api mâtrikâ il 52 1|
Guror adhastâc (ca) yasya prastâre laghu vinyaset |
Agralas tu samodeyà guravah prshthatas tathâ || 53 1|
Pratliaiuam gurubhir varuair laghubhis tv (avasànakam) |
Vrtlam tu sarvachandasu praslâruvidliir csha tu || 54 i|
Gurv adhastàl laghu nyasya tato dvir dvir yathoditain |
Nyasct prastâramàrgo ’yaiu aksharnktas tu nilyaçah ||55||
Màtràsarnkhyàviuirdishti) gai’iair luàtrâvikalpitah |
Çishtauglàv iti vijfioyah prtluig viksliya vibliàgatah ||56||
Mâtràgano guruç caiva laghuni ca viiaksliitaili |
Àryànàm sa caturuiàtral.i prastàraih parikalpitah || 57 1|
l’ràkrtaprakrtinàiii tu paùcauiàtro ganah sinrtai.i |