Page:Annales du Musée Guimet, tome 2.djvu/87

La bibliothèque libre.
Cette page n’a pas encore été corrigée
71
LA MÉTRIQUE DE BHARATA

Jñeyam çatam sahasrânàm açitis tryadliikà biulhaib || 24 ||
Ashtâçitih sahasrânàm vrttànàni sliat ratàiii ca |
Ashtau caiva tu vrttàni vikrtyàm gaditàni tu || 25 ||
Kotili shashtyadhikà yatra saptasaptàdhikà tatliâ
Sapta caiva sahasi’àiu vrttàaàiû ca çatadvayam || 26 ||
Sliodaçottai’ain àkliyàtain samkrtyàra pariniànatah |
Kotitrayain càbhiki’tyâm pancatrimçadbhir auvitam || 27 ||
Paûcaçadbliih sahasi-aiç ca caturbhir adhikais tathâ 1
Gatushtayaçatàuàin ca dvàtriinçadbliili samanvitaiii || 28 ||
Sliatlcolajas tatliotkrtyàm lakshàuàm ekasaptatih |
Catuhshaslitih çatàiiy aslitau saliasràny aslita caiva hi || 29 ||
Sarvesliàni chandasàm pindam kotayo’ tra trayodaça |
Çatàui sapta saptaiva saliasrâni daçaiva ca || 30 ||
Tatlià çatasahasrànàm dvicatvàrimçad atra hi |
Shadviinçatiç ca vrttânâm ittham câiiantyam ucyate || 31 ||
Sarveshâm chandasàm evam vrttàngam kathitam maya |
Eteshàni tu punarjileyam trikair vrttapravartanam || 32 ||
Ekam va vimçatim vàpi sahasram kotim eva va |
Sarveshâm chandasàm eva vrttànàin va dvijottaniàh || 33 ||
Jiïeyàç càshtau trikàs tatra svasamjùàbhih prthak prthak |
Trîny aksharàni vijiïeyain triko yah parikalpitah || 34 ||
Gurulaghvaksharaki’tah sarvavrtteshu nityaçah |
Gurupùrvo bhakàrah syàn makàras tu gurutrikam || 35 ||
Jakàro gurumadliyasthali sakàro’ntagurus tathà |
Laghumadhyastliito rephas takàro’ntalaghuh parah || 36 ||
Laghupùrvo yakàras tu nakàraç ca laghutrayani |
Eté hy ashtau trikàli prajùair bodhavyà brahmasambhavàh || 37 ||
Làghavàrthani [lunar ami chandomànam avekshya ca |
Asvaràh sasvaràç caiva procyante vrttalakshane || 38 ||
Gurvekaqigativijneyam tathâ lagliur iti smrtah |
Niyatah pàdavicchedoyatir ity abliidhiyatc || 39 ||
(furu dîrgham phitam caiva samyogaparam eva ca |
Sànusvàravisargaṃ ca tiithàntyara ca laghu kvacit || 40 ||
Sarveshâm eva vṛttânâṃ tadjñair jneyâ gaṇâs trayaḥ |