Page:La Vallée-Poussin - Bouddhisme, études et matériaux.djvu/84

La bibliothèque libre.
Cette page n’a pas encore été corrigée
— 70 —

tvaih. [Tena khalu piinah samayenâyusmân Sâriputro yena Maitreyasya bodhisattvasya mahâfîattvasya pai’satsaninipâtas tenopasamaki’araïd, upasarnkraraya parasparam vividhasammodanakathâm npasamskrtya samam ubhaii silâtale nyasîdatâin (1).

Athjâyusmâû ISâriputro Maitreyam bodhisattvam [mahâsattvaiii ] evam avocat : sâlistambam avalokya [, Maitreya, bhagavatâ] bhiksubhyah sûtram idara uktam : yo, bhiksavah, pratïtyasamutpâdam pasyati, sa dharmam pasyati ; yo dharmani pasyati, sa buddhani pasyatïty (2) uktvâ bhagavâins tïïsnîm babhûva. Tad asya [, Maitreya,] bhagavatâ bhâsitasya sûtrasya ko ’rthah,’ pratîtyasamutpâdah katamo, dharmah katamo, buddhah katamah, katham ca pratïtyasamutpâdam pasyan dharmam pasyati [, katham ca dharmam pasyan buddham pasyatîti].

Evam (3) ukte Maitreyo bodhisattvo mahâsâttva âyusmantam Sariputram etad avocat : [bhadauta Sariputra,] yad uktam bhagavatâ dharmasvârainâ sarvajnena : yo, bhiksavah, pratïtyasamutpâdam pasyati sa dharmam pasyati, yo dharmam pasyati sa buddham pasyatfîti], tatra katamah [pratïtyasamutpâdah] ? pratï-

(1) Restitution d’après le Kandjour et MVyut. 244. — silâtala (MVyut 223, 231) = rdo lam la (Kandjour) et rdo leb la (Stein).

(2) Cette formule est citée Madh. p. 6 et 160 (d’après Vàgama) ; la première partie est canonique, Majjh. i, 191 : yo paticcasamuppâdam passati so dhammam passati, yo dhammarn passati so paticcasamuppâdarn passati, paticcasamuppannâ kho pan’ ime yadidain pane’ upâdânakkhandiiâ ; comme aussi la seconde {yo dhammam passati sa buddham), voir Itw. 92 (MinayefF, p. 218), Sam iii, 120 (cf. Saddhammasangaha, xi, JTPS. 1890, p. 69) ; Mil. 71 ; cf. Dïgha ii, 1.54 (Oldenberg, Buddh. Stud. 677).

Il faut comparer les stances citées dans Yajracchedikà (p. 43 ; cf. Madh. i8, Madhyamakâvatàrà 361, Bca. 421. mAS. 1906, 948),

ye mâm rûpena câdrâksur ye mârn ghosena cânvaguli /
mithyâprahânaprasrtâ na mâm draksyanti te janâli //
dharmato buddhâ drastavyâ dharmakâyâ hi nâyakâhi / ..

avec Theragàthà 469 {Ahg. iii, 71 ; Udânavarga, xxii, 11) :

ye mani rûpena pâmimsu ye ca gliosena anvagû /
chandarâgavasûpetâ na mam jânanti te janâ //

Citons encore le Prajnàpàram,itàstotra de Nâgârjuna (Bstod, éd. rouge -88) qui est devenu la préface de l'Astascihasrikà :

yas tvâm pasyati bhâvena sa paéyati tathâgatam.

(3) Le troisième alinéa d’après Bca. ix, 15 (p. 386).